Declension table of viśvatomukha

Deva

NeuterSingularDualPlural
Nominativeviśvatomukham viśvatomukhe viśvatomukhāni
Vocativeviśvatomukha viśvatomukhe viśvatomukhāni
Accusativeviśvatomukham viśvatomukhe viśvatomukhāni
Instrumentalviśvatomukhena viśvatomukhābhyām viśvatomukhaiḥ
Dativeviśvatomukhāya viśvatomukhābhyām viśvatomukhebhyaḥ
Ablativeviśvatomukhāt viśvatomukhābhyām viśvatomukhebhyaḥ
Genitiveviśvatomukhasya viśvatomukhayoḥ viśvatomukhānām
Locativeviśvatomukhe viśvatomukhayoḥ viśvatomukheṣu

Compound viśvatomukha -

Adverb -viśvatomukham -viśvatomukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria