Declension table of ?viśvatohastā

Deva

FeminineSingularDualPlural
Nominativeviśvatohastā viśvatohaste viśvatohastāḥ
Vocativeviśvatohaste viśvatohaste viśvatohastāḥ
Accusativeviśvatohastām viśvatohaste viśvatohastāḥ
Instrumentalviśvatohastayā viśvatohastābhyām viśvatohastābhiḥ
Dativeviśvatohastāyai viśvatohastābhyām viśvatohastābhyaḥ
Ablativeviśvatohastāyāḥ viśvatohastābhyām viśvatohastābhyaḥ
Genitiveviśvatohastāyāḥ viśvatohastayoḥ viśvatohastānām
Locativeviśvatohastāyām viśvatohastayoḥ viśvatohastāsu

Adverb -viśvatohastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria