Declension table of ?viśvatohasta

Deva

NeuterSingularDualPlural
Nominativeviśvatohastam viśvatohaste viśvatohastāni
Vocativeviśvatohasta viśvatohaste viśvatohastāni
Accusativeviśvatohastam viśvatohaste viśvatohastāni
Instrumentalviśvatohastena viśvatohastābhyām viśvatohastaiḥ
Dativeviśvatohastāya viśvatohastābhyām viśvatohastebhyaḥ
Ablativeviśvatohastāt viśvatohastābhyām viśvatohastebhyaḥ
Genitiveviśvatohastasya viśvatohastayoḥ viśvatohastānām
Locativeviśvatohaste viśvatohastayoḥ viśvatohasteṣu

Compound viśvatohasta -

Adverb -viśvatohastam -viśvatohastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria