Declension table of ?viśvatodāvanā

Deva

FeminineSingularDualPlural
Nominativeviśvatodāvanā viśvatodāvane viśvatodāvanāḥ
Vocativeviśvatodāvane viśvatodāvane viśvatodāvanāḥ
Accusativeviśvatodāvanām viśvatodāvane viśvatodāvanāḥ
Instrumentalviśvatodāvanayā viśvatodāvanābhyām viśvatodāvanābhiḥ
Dativeviśvatodāvanāyai viśvatodāvanābhyām viśvatodāvanābhyaḥ
Ablativeviśvatodāvanāyāḥ viśvatodāvanābhyām viśvatodāvanābhyaḥ
Genitiveviśvatodāvanāyāḥ viśvatodāvanayoḥ viśvatodāvanānām
Locativeviśvatodāvanāyām viśvatodāvanayoḥ viśvatodāvanāsu

Adverb -viśvatodāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria