Declension table of ?viśvatodāvan

Deva

NeuterSingularDualPlural
Nominativeviśvatodāva viśvatodāvnī viśvatodāvanī viśvatodāvāni
Vocativeviśvatodāvan viśvatodāva viśvatodāvnī viśvatodāvanī viśvatodāvāni
Accusativeviśvatodāva viśvatodāvnī viśvatodāvanī viśvatodāvāni
Instrumentalviśvatodāvnā viśvatodāvabhyām viśvatodāvabhiḥ
Dativeviśvatodāvne viśvatodāvabhyām viśvatodāvabhyaḥ
Ablativeviśvatodāvnaḥ viśvatodāvabhyām viśvatodāvabhyaḥ
Genitiveviśvatodāvnaḥ viśvatodāvnoḥ viśvatodāvnām
Locativeviśvatodāvni viśvatodāvani viśvatodāvnoḥ viśvatodāvasu

Compound viśvatodāva -

Adverb -viśvatodāva -viśvatodāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria