Declension table of ?viśvatodāvan

Deva

MasculineSingularDualPlural
Nominativeviśvatodāvā viśvatodāvānau viśvatodāvānaḥ
Vocativeviśvatodāvan viśvatodāvānau viśvatodāvānaḥ
Accusativeviśvatodāvānam viśvatodāvānau viśvatodāvnaḥ
Instrumentalviśvatodāvnā viśvatodāvabhyām viśvatodāvabhiḥ
Dativeviśvatodāvne viśvatodāvabhyām viśvatodāvabhyaḥ
Ablativeviśvatodāvnaḥ viśvatodāvabhyām viśvatodāvabhyaḥ
Genitiveviśvatodāvnaḥ viśvatodāvnoḥ viśvatodāvnām
Locativeviśvatodāvni viśvatodāvani viśvatodāvnoḥ viśvatodāvasu

Compound viśvatodāva -

Adverb -viśvatodāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria