Declension table of viśvatodāvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvatodāvā | viśvatodāvānau | viśvatodāvānaḥ |
Vocative | viśvatodāvan | viśvatodāvānau | viśvatodāvānaḥ |
Accusative | viśvatodāvānam | viśvatodāvānau | viśvatodāvnaḥ |
Instrumental | viśvatodāvnā | viśvatodāvabhyām | viśvatodāvabhiḥ |
Dative | viśvatodāvne | viśvatodāvabhyām | viśvatodāvabhyaḥ |
Ablative | viśvatodāvnaḥ | viśvatodāvabhyām | viśvatodāvabhyaḥ |
Genitive | viśvatodāvnaḥ | viśvatodāvnoḥ | viśvatodāvnām |
Locative | viśvatodāvni viśvatodāvani | viśvatodāvnoḥ | viśvatodāvasu |