Declension table of ?viśvatobāhu

Deva

NeuterSingularDualPlural
Nominativeviśvatobāhu viśvatobāhunī viśvatobāhūni
Vocativeviśvatobāhu viśvatobāhunī viśvatobāhūni
Accusativeviśvatobāhu viśvatobāhunī viśvatobāhūni
Instrumentalviśvatobāhunā viśvatobāhubhyām viśvatobāhubhiḥ
Dativeviśvatobāhune viśvatobāhubhyām viśvatobāhubhyaḥ
Ablativeviśvatobāhunaḥ viśvatobāhubhyām viśvatobāhubhyaḥ
Genitiveviśvatobāhunaḥ viśvatobāhunoḥ viśvatobāhūnām
Locativeviśvatobāhuni viśvatobāhunoḥ viśvatobāhuṣu

Compound viśvatobāhu -

Adverb -viśvatobāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria