Declension table of ?viśvataścakṣuṣā

Deva

FeminineSingularDualPlural
Nominativeviśvataścakṣuṣā viśvataścakṣuṣe viśvataścakṣuṣāḥ
Vocativeviśvataścakṣuṣe viśvataścakṣuṣe viśvataścakṣuṣāḥ
Accusativeviśvataścakṣuṣām viśvataścakṣuṣe viśvataścakṣuṣāḥ
Instrumentalviśvataścakṣuṣayā viśvataścakṣuṣābhyām viśvataścakṣuṣābhiḥ
Dativeviśvataścakṣuṣāyai viśvataścakṣuṣābhyām viśvataścakṣuṣābhyaḥ
Ablativeviśvataścakṣuṣāyāḥ viśvataścakṣuṣābhyām viśvataścakṣuṣābhyaḥ
Genitiveviśvataścakṣuṣāyāḥ viśvataścakṣuṣayoḥ viśvataścakṣuṣāṇām
Locativeviśvataścakṣuṣāyām viśvataścakṣuṣayoḥ viśvataścakṣuṣāsu

Adverb -viśvataścakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria