Declension table of viśvataspāṇiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvataspāṇi | viśvataspāṇinī | viśvataspāṇīni |
Vocative | viśvataspāṇi | viśvataspāṇinī | viśvataspāṇīni |
Accusative | viśvataspāṇi | viśvataspāṇinī | viśvataspāṇīni |
Instrumental | viśvataspāṇinā | viśvataspāṇibhyām | viśvataspāṇibhiḥ |
Dative | viśvataspāṇine | viśvataspāṇibhyām | viśvataspāṇibhyaḥ |
Ablative | viśvataspāṇinaḥ | viśvataspāṇibhyām | viśvataspāṇibhyaḥ |
Genitive | viśvataspāṇinaḥ | viśvataspāṇinoḥ | viśvataspāṇīnām |
Locative | viśvataspāṇini | viśvataspāṇinoḥ | viśvataspāṇiṣu |