Declension table of ?viśvataspāṇi

Deva

MasculineSingularDualPlural
Nominativeviśvataspāṇiḥ viśvataspāṇī viśvataspāṇayaḥ
Vocativeviśvataspāṇe viśvataspāṇī viśvataspāṇayaḥ
Accusativeviśvataspāṇim viśvataspāṇī viśvataspāṇīn
Instrumentalviśvataspāṇinā viśvataspāṇibhyām viśvataspāṇibhiḥ
Dativeviśvataspāṇaye viśvataspāṇibhyām viśvataspāṇibhyaḥ
Ablativeviśvataspāṇeḥ viśvataspāṇibhyām viśvataspāṇibhyaḥ
Genitiveviśvataspāṇeḥ viśvataspāṇyoḥ viśvataspāṇīnām
Locativeviśvataspāṇau viśvataspāṇyoḥ viśvataspāṇiṣu

Compound viśvataspāṇi -

Adverb -viśvataspāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria