Declension table of ?viśvatṛptā

Deva

FeminineSingularDualPlural
Nominativeviśvatṛptā viśvatṛpte viśvatṛptāḥ
Vocativeviśvatṛpte viśvatṛpte viśvatṛptāḥ
Accusativeviśvatṛptām viśvatṛpte viśvatṛptāḥ
Instrumentalviśvatṛptayā viśvatṛptābhyām viśvatṛptābhiḥ
Dativeviśvatṛptāyai viśvatṛptābhyām viśvatṛptābhyaḥ
Ablativeviśvatṛptāyāḥ viśvatṛptābhyām viśvatṛptābhyaḥ
Genitiveviśvatṛptāyāḥ viśvatṛptayoḥ viśvatṛptānām
Locativeviśvatṛptāyām viśvatṛptayoḥ viśvatṛptāsu

Adverb -viśvatṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria