Declension table of ?viśvatṛpta

Deva

NeuterSingularDualPlural
Nominativeviśvatṛptam viśvatṛpte viśvatṛptāni
Vocativeviśvatṛpta viśvatṛpte viśvatṛptāni
Accusativeviśvatṛptam viśvatṛpte viśvatṛptāni
Instrumentalviśvatṛptena viśvatṛptābhyām viśvatṛptaiḥ
Dativeviśvatṛptāya viśvatṛptābhyām viśvatṛptebhyaḥ
Ablativeviśvatṛptāt viśvatṛptābhyām viśvatṛptebhyaḥ
Genitiveviśvatṛptasya viśvatṛptayoḥ viśvatṛptānām
Locativeviśvatṛpte viśvatṛptayoḥ viśvatṛpteṣu

Compound viśvatṛpta -

Adverb -viśvatṛptam -viśvatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria