Declension table of viśvatṛptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvatṛptam | viśvatṛpte | viśvatṛptāni |
Vocative | viśvatṛpta | viśvatṛpte | viśvatṛptāni |
Accusative | viśvatṛptam | viśvatṛpte | viśvatṛptāni |
Instrumental | viśvatṛptena | viśvatṛptābhyām | viśvatṛptaiḥ |
Dative | viśvatṛptāya | viśvatṛptābhyām | viśvatṛptebhyaḥ |
Ablative | viśvatṛptāt | viśvatṛptābhyām | viśvatṛptebhyaḥ |
Genitive | viśvatṛptasya | viśvatṛptayoḥ | viśvatṛptānām |
Locative | viśvatṛpte | viśvatṛptayoḥ | viśvatṛpteṣu |