Declension table of ?viśvatṛpta

Deva

MasculineSingularDualPlural
Nominativeviśvatṛptaḥ viśvatṛptau viśvatṛptāḥ
Vocativeviśvatṛpta viśvatṛptau viśvatṛptāḥ
Accusativeviśvatṛptam viśvatṛptau viśvatṛptān
Instrumentalviśvatṛptena viśvatṛptābhyām viśvatṛptaiḥ viśvatṛptebhiḥ
Dativeviśvatṛptāya viśvatṛptābhyām viśvatṛptebhyaḥ
Ablativeviśvatṛptāt viśvatṛptābhyām viśvatṛptebhyaḥ
Genitiveviśvatṛptasya viśvatṛptayoḥ viśvatṛptānām
Locativeviśvatṛpte viśvatṛptayoḥ viśvatṛpteṣu

Compound viśvatṛpta -

Adverb -viśvatṛptam -viśvatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria