Declension table of ?viśvasuvid

Deva

NeuterSingularDualPlural
Nominativeviśvasuvit viśvasuvidī viśvasuvindi
Vocativeviśvasuvit viśvasuvidī viśvasuvindi
Accusativeviśvasuvit viśvasuvidī viśvasuvindi
Instrumentalviśvasuvidā viśvasuvidbhyām viśvasuvidbhiḥ
Dativeviśvasuvide viśvasuvidbhyām viśvasuvidbhyaḥ
Ablativeviśvasuvidaḥ viśvasuvidbhyām viśvasuvidbhyaḥ
Genitiveviśvasuvidaḥ viśvasuvidoḥ viśvasuvidām
Locativeviśvasuvidi viśvasuvidoḥ viśvasuvitsu

Compound viśvasuvit -

Adverb -viśvasuvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria