Declension table of ?viśvasū

Deva

FeminineSingularDualPlural
Nominativeviśvasūḥ viśvasuvau viśvasuvaḥ
Vocativeviśvasūḥ viśvasu viśvasuvau viśvasuvaḥ
Accusativeviśvasuvam viśvasuvau viśvasuvaḥ
Instrumentalviśvasuvā viśvasūbhyām viśvasūbhiḥ
Dativeviśvasuvai viśvasuve viśvasūbhyām viśvasūbhyaḥ
Ablativeviśvasuvāḥ viśvasuvaḥ viśvasūbhyām viśvasūbhyaḥ
Genitiveviśvasuvāḥ viśvasuvaḥ viśvasuvoḥ viśvasūnām viśvasuvām
Locativeviśvasuvi viśvasuvām viśvasuvoḥ viśvasūṣu

Compound viśvasū -

Adverb -viśvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria