Declension table of viśvastavañcakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvastavañcakaḥ | viśvastavañcakau | viśvastavañcakāḥ |
Vocative | viśvastavañcaka | viśvastavañcakau | viśvastavañcakāḥ |
Accusative | viśvastavañcakam | viśvastavañcakau | viśvastavañcakān |
Instrumental | viśvastavañcakena | viśvastavañcakābhyām | viśvastavañcakaiḥ |
Dative | viśvastavañcakāya | viśvastavañcakābhyām | viśvastavañcakebhyaḥ |
Ablative | viśvastavañcakāt | viśvastavañcakābhyām | viśvastavañcakebhyaḥ |
Genitive | viśvastavañcakasya | viśvastavañcakayoḥ | viśvastavañcakānām |
Locative | viśvastavañcake | viśvastavañcakayoḥ | viśvastavañcakeṣu |