Declension table of viśvastavañcaka

Deva

MasculineSingularDualPlural
Nominativeviśvastavañcakaḥ viśvastavañcakau viśvastavañcakāḥ
Vocativeviśvastavañcaka viśvastavañcakau viśvastavañcakāḥ
Accusativeviśvastavañcakam viśvastavañcakau viśvastavañcakān
Instrumentalviśvastavañcakena viśvastavañcakābhyām viśvastavañcakaiḥ
Dativeviśvastavañcakāya viśvastavañcakābhyām viśvastavañcakebhyaḥ
Ablativeviśvastavañcakāt viśvastavañcakābhyām viśvastavañcakebhyaḥ
Genitiveviśvastavañcakasya viśvastavañcakayoḥ viśvastavañcakānām
Locativeviśvastavañcake viśvastavañcakayoḥ viśvastavañcakeṣu

Compound viśvastavañcaka -

Adverb -viśvastavañcakam -viśvastavañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria