Declension table of viśvastaghātinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvastaghātinī | viśvastaghātinyau | viśvastaghātinyaḥ |
Vocative | viśvastaghātini | viśvastaghātinyau | viśvastaghātinyaḥ |
Accusative | viśvastaghātinīm | viśvastaghātinyau | viśvastaghātinīḥ |
Instrumental | viśvastaghātinyā | viśvastaghātinībhyām | viśvastaghātinībhiḥ |
Dative | viśvastaghātinyai | viśvastaghātinībhyām | viśvastaghātinībhyaḥ |
Ablative | viśvastaghātinyāḥ | viśvastaghātinībhyām | viśvastaghātinībhyaḥ |
Genitive | viśvastaghātinyāḥ | viśvastaghātinyoḥ | viśvastaghātinīnām |
Locative | viśvastaghātinyām | viśvastaghātinyoḥ | viśvastaghātinīṣu |