Declension table of viśvastaghātinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvastaghāti | viśvastaghātinī | viśvastaghātīni |
Vocative | viśvastaghātin viśvastaghāti | viśvastaghātinī | viśvastaghātīni |
Accusative | viśvastaghāti | viśvastaghātinī | viśvastaghātīni |
Instrumental | viśvastaghātinā | viśvastaghātibhyām | viśvastaghātibhiḥ |
Dative | viśvastaghātine | viśvastaghātibhyām | viśvastaghātibhyaḥ |
Ablative | viśvastaghātinaḥ | viśvastaghātibhyām | viśvastaghātibhyaḥ |
Genitive | viśvastaghātinaḥ | viśvastaghātinoḥ | viśvastaghātinām |
Locative | viśvastaghātini | viśvastaghātinoḥ | viśvastaghātiṣu |