Declension table of ?viśvastaghātaka

Deva

NeuterSingularDualPlural
Nominativeviśvastaghātakam viśvastaghātake viśvastaghātakāni
Vocativeviśvastaghātaka viśvastaghātake viśvastaghātakāni
Accusativeviśvastaghātakam viśvastaghātake viśvastaghātakāni
Instrumentalviśvastaghātakena viśvastaghātakābhyām viśvastaghātakaiḥ
Dativeviśvastaghātakāya viśvastaghātakābhyām viśvastaghātakebhyaḥ
Ablativeviśvastaghātakāt viśvastaghātakābhyām viśvastaghātakebhyaḥ
Genitiveviśvastaghātakasya viśvastaghātakayoḥ viśvastaghātakānām
Locativeviśvastaghātake viśvastaghātakayoḥ viśvastaghātakeṣu

Compound viśvastaghātaka -

Adverb -viśvastaghātakam -viśvastaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria