Declension table of ?viśvastaghātaka

Deva

MasculineSingularDualPlural
Nominativeviśvastaghātakaḥ viśvastaghātakau viśvastaghātakāḥ
Vocativeviśvastaghātaka viśvastaghātakau viśvastaghātakāḥ
Accusativeviśvastaghātakam viśvastaghātakau viśvastaghātakān
Instrumentalviśvastaghātakena viśvastaghātakābhyām viśvastaghātakaiḥ viśvastaghātakebhiḥ
Dativeviśvastaghātakāya viśvastaghātakābhyām viśvastaghātakebhyaḥ
Ablativeviśvastaghātakāt viśvastaghātakābhyām viśvastaghātakebhyaḥ
Genitiveviśvastaghātakasya viśvastaghātakayoḥ viśvastaghātakānām
Locativeviśvastaghātake viśvastaghātakayoḥ viśvastaghātakeṣu

Compound viśvastaghātaka -

Adverb -viśvastaghātakam -viśvastaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria