Declension table of viśvastaghātakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvastaghātakaḥ | viśvastaghātakau | viśvastaghātakāḥ |
Vocative | viśvastaghātaka | viśvastaghātakau | viśvastaghātakāḥ |
Accusative | viśvastaghātakam | viśvastaghātakau | viśvastaghātakān |
Instrumental | viśvastaghātakena | viśvastaghātakābhyām | viśvastaghātakaiḥ |
Dative | viśvastaghātakāya | viśvastaghātakābhyām | viśvastaghātakebhyaḥ |
Ablative | viśvastaghātakāt | viśvastaghātakābhyām | viśvastaghātakebhyaḥ |
Genitive | viśvastaghātakasya | viśvastaghātakayoḥ | viśvastaghātakānām |
Locative | viśvastaghātake | viśvastaghātakayoḥ | viśvastaghātakeṣu |