Declension table of ?viśvasphūrti

Deva

MasculineSingularDualPlural
Nominativeviśvasphūrtiḥ viśvasphūrtī viśvasphūrtayaḥ
Vocativeviśvasphūrte viśvasphūrtī viśvasphūrtayaḥ
Accusativeviśvasphūrtim viśvasphūrtī viśvasphūrtīn
Instrumentalviśvasphūrtinā viśvasphūrtibhyām viśvasphūrtibhiḥ
Dativeviśvasphūrtaye viśvasphūrtibhyām viśvasphūrtibhyaḥ
Ablativeviśvasphūrteḥ viśvasphūrtibhyām viśvasphūrtibhyaḥ
Genitiveviśvasphūrteḥ viśvasphūrtyoḥ viśvasphūrtīnām
Locativeviśvasphūrtau viśvasphūrtyoḥ viśvasphūrtiṣu

Compound viśvasphūrti -

Adverb -viśvasphūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria