Declension table of ?viśvasphūrji

Deva

MasculineSingularDualPlural
Nominativeviśvasphūrjiḥ viśvasphūrjī viśvasphūrjayaḥ
Vocativeviśvasphūrje viśvasphūrjī viśvasphūrjayaḥ
Accusativeviśvasphūrjim viśvasphūrjī viśvasphūrjīn
Instrumentalviśvasphūrjinā viśvasphūrjibhyām viśvasphūrjibhiḥ
Dativeviśvasphūrjaye viśvasphūrjibhyām viśvasphūrjibhyaḥ
Ablativeviśvasphūrjeḥ viśvasphūrjibhyām viśvasphūrjibhyaḥ
Genitiveviśvasphūrjeḥ viśvasphūrjyoḥ viśvasphūrjīnām
Locativeviśvasphūrjau viśvasphūrjyoḥ viśvasphūrjiṣu

Compound viśvasphūrji -

Adverb -viśvasphūrji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria