Declension table of ?viśvasphāṭi

Deva

MasculineSingularDualPlural
Nominativeviśvasphāṭiḥ viśvasphāṭī viśvasphāṭayaḥ
Vocativeviśvasphāṭe viśvasphāṭī viśvasphāṭayaḥ
Accusativeviśvasphāṭim viśvasphāṭī viśvasphāṭīn
Instrumentalviśvasphāṭinā viśvasphāṭibhyām viśvasphāṭibhiḥ
Dativeviśvasphāṭaye viśvasphāṭibhyām viśvasphāṭibhyaḥ
Ablativeviśvasphāṭeḥ viśvasphāṭibhyām viśvasphāṭibhyaḥ
Genitiveviśvasphāṭeḥ viśvasphāṭyoḥ viśvasphāṭīnām
Locativeviśvasphāṭau viśvasphāṭyoḥ viśvasphāṭiṣu

Compound viśvasphāṭi -

Adverb -viśvasphāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria