Declension table of ?viśvasphāṇi

Deva

MasculineSingularDualPlural
Nominativeviśvasphāṇiḥ viśvasphāṇī viśvasphāṇayaḥ
Vocativeviśvasphāṇe viśvasphāṇī viśvasphāṇayaḥ
Accusativeviśvasphāṇim viśvasphāṇī viśvasphāṇīn
Instrumentalviśvasphāṇinā viśvasphāṇibhyām viśvasphāṇibhiḥ
Dativeviśvasphāṇaye viśvasphāṇibhyām viśvasphāṇibhyaḥ
Ablativeviśvasphāṇeḥ viśvasphāṇibhyām viśvasphāṇibhyaḥ
Genitiveviśvasphāṇeḥ viśvasphāṇyoḥ viśvasphāṇīnām
Locativeviśvasphāṇau viśvasphāṇyoḥ viśvasphāṇiṣu

Compound viśvasphāṇi -

Adverb -viśvasphāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria