Declension table of ?viśvasphaṭika

Deva

MasculineSingularDualPlural
Nominativeviśvasphaṭikaḥ viśvasphaṭikau viśvasphaṭikāḥ
Vocativeviśvasphaṭika viśvasphaṭikau viśvasphaṭikāḥ
Accusativeviśvasphaṭikam viśvasphaṭikau viśvasphaṭikān
Instrumentalviśvasphaṭikena viśvasphaṭikābhyām viśvasphaṭikaiḥ viśvasphaṭikebhiḥ
Dativeviśvasphaṭikāya viśvasphaṭikābhyām viśvasphaṭikebhyaḥ
Ablativeviśvasphaṭikāt viśvasphaṭikābhyām viśvasphaṭikebhyaḥ
Genitiveviśvasphaṭikasya viśvasphaṭikayoḥ viśvasphaṭikānām
Locativeviśvasphaṭike viśvasphaṭikayoḥ viśvasphaṭikeṣu

Compound viśvasphaṭika -

Adverb -viśvasphaṭikam -viśvasphaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria