Declension table of ?viśvaspṛśā

Deva

FeminineSingularDualPlural
Nominativeviśvaspṛśā viśvaspṛśe viśvaspṛśāḥ
Vocativeviśvaspṛśe viśvaspṛśe viśvaspṛśāḥ
Accusativeviśvaspṛśām viśvaspṛśe viśvaspṛśāḥ
Instrumentalviśvaspṛśayā viśvaspṛśābhyām viśvaspṛśābhiḥ
Dativeviśvaspṛśāyai viśvaspṛśābhyām viśvaspṛśābhyaḥ
Ablativeviśvaspṛśāyāḥ viśvaspṛśābhyām viśvaspṛśābhyaḥ
Genitiveviśvaspṛśāyāḥ viśvaspṛśayoḥ viśvaspṛśānām
Locativeviśvaspṛśāyām viśvaspṛśayoḥ viśvaspṛśāsu

Adverb -viśvaspṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria