Declension table of ?viśvasitavyā

Deva

FeminineSingularDualPlural
Nominativeviśvasitavyā viśvasitavye viśvasitavyāḥ
Vocativeviśvasitavye viśvasitavye viśvasitavyāḥ
Accusativeviśvasitavyām viśvasitavye viśvasitavyāḥ
Instrumentalviśvasitavyayā viśvasitavyābhyām viśvasitavyābhiḥ
Dativeviśvasitavyāyai viśvasitavyābhyām viśvasitavyābhyaḥ
Ablativeviśvasitavyāyāḥ viśvasitavyābhyām viśvasitavyābhyaḥ
Genitiveviśvasitavyāyāḥ viśvasitavyayoḥ viśvasitavyānām
Locativeviśvasitavyāyām viśvasitavyayoḥ viśvasitavyāsu

Adverb -viśvasitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria