Declension table of ?viśvasiṃha

Deva

MasculineSingularDualPlural
Nominativeviśvasiṃhaḥ viśvasiṃhau viśvasiṃhāḥ
Vocativeviśvasiṃha viśvasiṃhau viśvasiṃhāḥ
Accusativeviśvasiṃham viśvasiṃhau viśvasiṃhān
Instrumentalviśvasiṃhena viśvasiṃhābhyām viśvasiṃhaiḥ viśvasiṃhebhiḥ
Dativeviśvasiṃhāya viśvasiṃhābhyām viśvasiṃhebhyaḥ
Ablativeviśvasiṃhāt viśvasiṃhābhyām viśvasiṃhebhyaḥ
Genitiveviśvasiṃhasya viśvasiṃhayoḥ viśvasiṃhānām
Locativeviśvasiṃhe viśvasiṃhayoḥ viśvasiṃheṣu

Compound viśvasiṃha -

Adverb -viśvasiṃham -viśvasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria