Declension table of viśvasenarājDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvasenarāṭ | viśvasenarājau | viśvasenarājaḥ |
Vocative | viśvasenarāṭ | viśvasenarājau | viśvasenarājaḥ |
Accusative | viśvasenarājam | viśvasenarājau | viśvasenarājaḥ |
Instrumental | viśvasenarājā | viśvasenarāḍbhyām | viśvasenarāḍbhiḥ |
Dative | viśvasenarāje | viśvasenarāḍbhyām | viśvasenarāḍbhyaḥ |
Ablative | viśvasenarājaḥ | viśvasenarāḍbhyām | viśvasenarāḍbhyaḥ |
Genitive | viśvasenarājaḥ | viśvasenarājoḥ | viśvasenarājām |
Locative | viśvasenarāji | viśvasenarājoḥ | viśvasenarāṭsu |