Declension table of viśvasenaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvasenaḥ | viśvasenau | viśvasenāḥ |
Vocative | viśvasena | viśvasenau | viśvasenāḥ |
Accusative | viśvasenam | viśvasenau | viśvasenān |
Instrumental | viśvasenena | viśvasenābhyām | viśvasenaiḥ |
Dative | viśvasenāya | viśvasenābhyām | viśvasenebhyaḥ |
Ablative | viśvasenāt | viśvasenābhyām | viśvasenebhyaḥ |
Genitive | viśvasenasya | viśvasenayoḥ | viśvasenānām |
Locative | viśvasene | viśvasenayoḥ | viśvaseneṣu |