Declension table of ?viśvasaubhagā

Deva

FeminineSingularDualPlural
Nominativeviśvasaubhagā viśvasaubhage viśvasaubhagāḥ
Vocativeviśvasaubhage viśvasaubhage viśvasaubhagāḥ
Accusativeviśvasaubhagām viśvasaubhage viśvasaubhagāḥ
Instrumentalviśvasaubhagayā viśvasaubhagābhyām viśvasaubhagābhiḥ
Dativeviśvasaubhagāyai viśvasaubhagābhyām viśvasaubhagābhyaḥ
Ablativeviśvasaubhagāyāḥ viśvasaubhagābhyām viśvasaubhagābhyaḥ
Genitiveviśvasaubhagāyāḥ viśvasaubhagayoḥ viśvasaubhagānām
Locativeviśvasaubhagāyām viśvasaubhagayoḥ viśvasaubhagāsu

Adverb -viśvasaubhagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria