Declension table of ?viśvasaubhaga

Deva

NeuterSingularDualPlural
Nominativeviśvasaubhagam viśvasaubhage viśvasaubhagāni
Vocativeviśvasaubhaga viśvasaubhage viśvasaubhagāni
Accusativeviśvasaubhagam viśvasaubhage viśvasaubhagāni
Instrumentalviśvasaubhagena viśvasaubhagābhyām viśvasaubhagaiḥ
Dativeviśvasaubhagāya viśvasaubhagābhyām viśvasaubhagebhyaḥ
Ablativeviśvasaubhagāt viśvasaubhagābhyām viśvasaubhagebhyaḥ
Genitiveviśvasaubhagasya viśvasaubhagayoḥ viśvasaubhagānām
Locativeviśvasaubhage viśvasaubhagayoḥ viśvasaubhageṣu

Compound viśvasaubhaga -

Adverb -viśvasaubhagam -viśvasaubhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria