Declension table of ?viśvasattama

Deva

NeuterSingularDualPlural
Nominativeviśvasattamam viśvasattame viśvasattamāni
Vocativeviśvasattama viśvasattame viśvasattamāni
Accusativeviśvasattamam viśvasattame viśvasattamāni
Instrumentalviśvasattamena viśvasattamābhyām viśvasattamaiḥ
Dativeviśvasattamāya viśvasattamābhyām viśvasattamebhyaḥ
Ablativeviśvasattamāt viśvasattamābhyām viśvasattamebhyaḥ
Genitiveviśvasattamasya viśvasattamayoḥ viśvasattamānām
Locativeviśvasattame viśvasattamayoḥ viśvasattameṣu

Compound viśvasattama -

Adverb -viśvasattamam -viśvasattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria