Declension table of viśvasanīya

Deva

MasculineSingularDualPlural
Nominativeviśvasanīyaḥ viśvasanīyau viśvasanīyāḥ
Vocativeviśvasanīya viśvasanīyau viśvasanīyāḥ
Accusativeviśvasanīyam viśvasanīyau viśvasanīyān
Instrumentalviśvasanīyena viśvasanīyābhyām viśvasanīyaiḥ viśvasanīyebhiḥ
Dativeviśvasanīyāya viśvasanīyābhyām viśvasanīyebhyaḥ
Ablativeviśvasanīyāt viśvasanīyābhyām viśvasanīyebhyaḥ
Genitiveviśvasanīyasya viśvasanīyayoḥ viśvasanīyānām
Locativeviśvasanīye viśvasanīyayoḥ viśvasanīyeṣu

Compound viśvasanīya -

Adverb -viśvasanīyam -viśvasanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria