Declension table of ?viśvasambhavā

Deva

FeminineSingularDualPlural
Nominativeviśvasambhavā viśvasambhave viśvasambhavāḥ
Vocativeviśvasambhave viśvasambhave viśvasambhavāḥ
Accusativeviśvasambhavām viśvasambhave viśvasambhavāḥ
Instrumentalviśvasambhavayā viśvasambhavābhyām viśvasambhavābhiḥ
Dativeviśvasambhavāyai viśvasambhavābhyām viśvasambhavābhyaḥ
Ablativeviśvasambhavāyāḥ viśvasambhavābhyām viśvasambhavābhyaḥ
Genitiveviśvasambhavāyāḥ viśvasambhavayoḥ viśvasambhavānām
Locativeviśvasambhavāyām viśvasambhavayoḥ viśvasambhavāsu

Adverb -viśvasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria