Declension table of ?viśvasambhava

Deva

NeuterSingularDualPlural
Nominativeviśvasambhavam viśvasambhave viśvasambhavāni
Vocativeviśvasambhava viśvasambhave viśvasambhavāni
Accusativeviśvasambhavam viśvasambhave viśvasambhavāni
Instrumentalviśvasambhavena viśvasambhavābhyām viśvasambhavaiḥ
Dativeviśvasambhavāya viśvasambhavābhyām viśvasambhavebhyaḥ
Ablativeviśvasambhavāt viśvasambhavābhyām viśvasambhavebhyaḥ
Genitiveviśvasambhavasya viśvasambhavayoḥ viśvasambhavānām
Locativeviśvasambhave viśvasambhavayoḥ viśvasambhaveṣu

Compound viśvasambhava -

Adverb -viśvasambhavam -viśvasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria