Declension table of ?viśvasambhava

Deva

MasculineSingularDualPlural
Nominativeviśvasambhavaḥ viśvasambhavau viśvasambhavāḥ
Vocativeviśvasambhava viśvasambhavau viśvasambhavāḥ
Accusativeviśvasambhavam viśvasambhavau viśvasambhavān
Instrumentalviśvasambhavena viśvasambhavābhyām viśvasambhavaiḥ viśvasambhavebhiḥ
Dativeviśvasambhavāya viśvasambhavābhyām viśvasambhavebhyaḥ
Ablativeviśvasambhavāt viśvasambhavābhyām viśvasambhavebhyaḥ
Genitiveviśvasambhavasya viśvasambhavayoḥ viśvasambhavānām
Locativeviśvasambhave viśvasambhavayoḥ viśvasambhaveṣu

Compound viśvasambhava -

Adverb -viśvasambhavam -viśvasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria