Declension table of viśvasakha

Deva

MasculineSingularDualPlural
Nominativeviśvasakhaḥ viśvasakhau viśvasakhāḥ
Vocativeviśvasakha viśvasakhau viśvasakhāḥ
Accusativeviśvasakham viśvasakhau viśvasakhān
Instrumentalviśvasakhena viśvasakhābhyām viśvasakhaiḥ
Dativeviśvasakhāya viśvasakhābhyām viśvasakhebhyaḥ
Ablativeviśvasakhāt viśvasakhābhyām viśvasakhebhyaḥ
Genitiveviśvasakhasya viśvasakhayoḥ viśvasakhānām
Locativeviśvasakhe viśvasakhayoḥ viśvasakheṣu

Compound viśvasakha -

Adverb -viśvasakham -viśvasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria