Declension table of viśvasakhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvasakhaḥ | viśvasakhau | viśvasakhāḥ |
Vocative | viśvasakha | viśvasakhau | viśvasakhāḥ |
Accusative | viśvasakham | viśvasakhau | viśvasakhān |
Instrumental | viśvasakhena | viśvasakhābhyām | viśvasakhaiḥ |
Dative | viśvasakhāya | viśvasakhābhyām | viśvasakhebhyaḥ |
Ablative | viśvasakhāt | viśvasakhābhyām | viśvasakhebhyaḥ |
Genitive | viśvasakhasya | viśvasakhayoḥ | viśvasakhānām |
Locative | viśvasakhe | viśvasakhayoḥ | viśvasakheṣu |