Declension table of ?viśvasahāyā

Deva

FeminineSingularDualPlural
Nominativeviśvasahāyā viśvasahāye viśvasahāyāḥ
Vocativeviśvasahāye viśvasahāye viśvasahāyāḥ
Accusativeviśvasahāyām viśvasahāye viśvasahāyāḥ
Instrumentalviśvasahāyayā viśvasahāyābhyām viśvasahāyābhiḥ
Dativeviśvasahāyāyai viśvasahāyābhyām viśvasahāyābhyaḥ
Ablativeviśvasahāyāyāḥ viśvasahāyābhyām viśvasahāyābhyaḥ
Genitiveviśvasahāyāyāḥ viśvasahāyayoḥ viśvasahāyānām
Locativeviśvasahāyāyām viśvasahāyayoḥ viśvasahāyāsu

Adverb -viśvasahāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria