Declension table of ?viśvasaha

Deva

NeuterSingularDualPlural
Nominativeviśvasaham viśvasahe viśvasahāni
Vocativeviśvasaha viśvasahe viśvasahāni
Accusativeviśvasaham viśvasahe viśvasahāni
Instrumentalviśvasahena viśvasahābhyām viśvasahaiḥ
Dativeviśvasahāya viśvasahābhyām viśvasahebhyaḥ
Ablativeviśvasahāt viśvasahābhyām viśvasahebhyaḥ
Genitiveviśvasahasya viśvasahayoḥ viśvasahānām
Locativeviśvasahe viśvasahayoḥ viśvasaheṣu

Compound viśvasaha -

Adverb -viśvasaham -viśvasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria