Declension table of ?viśvasāraka

Deva

MasculineSingularDualPlural
Nominativeviśvasārakaḥ viśvasārakau viśvasārakāḥ
Vocativeviśvasāraka viśvasārakau viśvasārakāḥ
Accusativeviśvasārakam viśvasārakau viśvasārakān
Instrumentalviśvasārakeṇa viśvasārakābhyām viśvasārakaiḥ viśvasārakebhiḥ
Dativeviśvasārakāya viśvasārakābhyām viśvasārakebhyaḥ
Ablativeviśvasārakāt viśvasārakābhyām viśvasārakebhyaḥ
Genitiveviśvasārakasya viśvasārakayoḥ viśvasārakāṇām
Locativeviśvasārake viśvasārakayoḥ viśvasārakeṣu

Compound viśvasāraka -

Adverb -viśvasārakam -viśvasārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria