Declension table of viśvasārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvasārakaḥ | viśvasārakau | viśvasārakāḥ |
Vocative | viśvasāraka | viśvasārakau | viśvasārakāḥ |
Accusative | viśvasārakam | viśvasārakau | viśvasārakān |
Instrumental | viśvasārakeṇa | viśvasārakābhyām | viśvasārakaiḥ |
Dative | viśvasārakāya | viśvasārakābhyām | viśvasārakebhyaḥ |
Ablative | viśvasārakāt | viśvasārakābhyām | viśvasārakebhyaḥ |
Genitive | viśvasārakasya | viśvasārakayoḥ | viśvasārakāṇām |
Locative | viśvasārake | viśvasārakayoḥ | viśvasārakeṣu |