Declension table of ?viśvasāra

Deva

NeuterSingularDualPlural
Nominativeviśvasāram viśvasāre viśvasārāṇi
Vocativeviśvasāra viśvasāre viśvasārāṇi
Accusativeviśvasāram viśvasāre viśvasārāṇi
Instrumentalviśvasāreṇa viśvasārābhyām viśvasāraiḥ
Dativeviśvasārāya viśvasārābhyām viśvasārebhyaḥ
Ablativeviśvasārāt viśvasārābhyām viśvasārebhyaḥ
Genitiveviśvasārasya viśvasārayoḥ viśvasārāṇām
Locativeviśvasāre viśvasārayoḥ viśvasāreṣu

Compound viśvasāra -

Adverb -viśvasāram -viśvasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria