Declension table of ?viśvasāra

Deva

MasculineSingularDualPlural
Nominativeviśvasāraḥ viśvasārau viśvasārāḥ
Vocativeviśvasāra viśvasārau viśvasārāḥ
Accusativeviśvasāram viśvasārau viśvasārān
Instrumentalviśvasāreṇa viśvasārābhyām viśvasāraiḥ viśvasārebhiḥ
Dativeviśvasārāya viśvasārābhyām viśvasārebhyaḥ
Ablativeviśvasārāt viśvasārābhyām viśvasārebhyaḥ
Genitiveviśvasārasya viśvasārayoḥ viśvasārāṇām
Locativeviśvasāre viśvasārayoḥ viśvasāreṣu

Compound viśvasāra -

Adverb -viśvasāram -viśvasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria