Declension table of ?viśvasāman

Deva

MasculineSingularDualPlural
Nominativeviśvasāmā viśvasāmānau viśvasāmānaḥ
Vocativeviśvasāman viśvasāmānau viśvasāmānaḥ
Accusativeviśvasāmānam viśvasāmānau viśvasāmnaḥ
Instrumentalviśvasāmnā viśvasāmabhyām viśvasāmabhiḥ
Dativeviśvasāmne viśvasāmabhyām viśvasāmabhyaḥ
Ablativeviśvasāmnaḥ viśvasāmabhyām viśvasāmabhyaḥ
Genitiveviśvasāmnaḥ viśvasāmnoḥ viśvasāmnām
Locativeviśvasāmni viśvasāmani viśvasāmnoḥ viśvasāmasu

Compound viśvasāma -

Adverb -viśvasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria