Declension table of ?viśvasākṣiṇī

Deva

FeminineSingularDualPlural
Nominativeviśvasākṣiṇī viśvasākṣiṇyau viśvasākṣiṇyaḥ
Vocativeviśvasākṣiṇi viśvasākṣiṇyau viśvasākṣiṇyaḥ
Accusativeviśvasākṣiṇīm viśvasākṣiṇyau viśvasākṣiṇīḥ
Instrumentalviśvasākṣiṇyā viśvasākṣiṇībhyām viśvasākṣiṇībhiḥ
Dativeviśvasākṣiṇyai viśvasākṣiṇībhyām viśvasākṣiṇībhyaḥ
Ablativeviśvasākṣiṇyāḥ viśvasākṣiṇībhyām viśvasākṣiṇībhyaḥ
Genitiveviśvasākṣiṇyāḥ viśvasākṣiṇyoḥ viśvasākṣiṇīnām
Locativeviśvasākṣiṇyām viśvasākṣiṇyoḥ viśvasākṣiṇīṣu

Compound viśvasākṣiṇi - viśvasākṣiṇī -

Adverb -viśvasākṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria