Declension table of ?viśvasāhvan

Deva

MasculineSingularDualPlural
Nominativeviśvasāhvā viśvasāhvānau viśvasāhvānaḥ
Vocativeviśvasāhvan viśvasāhvānau viśvasāhvānaḥ
Accusativeviśvasāhvānam viśvasāhvānau viśvasāhvanaḥ
Instrumentalviśvasāhvanā viśvasāhvabhyām viśvasāhvabhiḥ
Dativeviśvasāhvane viśvasāhvabhyām viśvasāhvabhyaḥ
Ablativeviśvasāhvanaḥ viśvasāhvabhyām viśvasāhvabhyaḥ
Genitiveviśvasāhvanaḥ viśvasāhvanoḥ viśvasāhvanām
Locativeviśvasāhvani viśvasāhvanoḥ viśvasāhvasu

Compound viśvasāhva -

Adverb -viśvasāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria