Declension table of viśvasaṃvananaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvasaṃvananam | viśvasaṃvanane | viśvasaṃvananāni |
Vocative | viśvasaṃvanana | viśvasaṃvanane | viśvasaṃvananāni |
Accusative | viśvasaṃvananam | viśvasaṃvanane | viśvasaṃvananāni |
Instrumental | viśvasaṃvananena | viśvasaṃvananābhyām | viśvasaṃvananaiḥ |
Dative | viśvasaṃvananāya | viśvasaṃvananābhyām | viśvasaṃvananebhyaḥ |
Ablative | viśvasaṃvananāt | viśvasaṃvananābhyām | viśvasaṃvananebhyaḥ |
Genitive | viśvasaṃvananasya | viśvasaṃvananayoḥ | viśvasaṃvananānām |
Locative | viśvasaṃvanane | viśvasaṃvananayoḥ | viśvasaṃvananeṣu |