Declension table of viśvasṛjDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvasṛṭ | viśvasṛjī | viśvasṛṃji |
Vocative | viśvasṛṭ | viśvasṛjī | viśvasṛṃji |
Accusative | viśvasṛṭ | viśvasṛjī | viśvasṛṃji |
Instrumental | viśvasṛjā | viśvasṛḍbhyām | viśvasṛḍbhiḥ |
Dative | viśvasṛje | viśvasṛḍbhyām | viśvasṛḍbhyaḥ |
Ablative | viśvasṛjaḥ | viśvasṛḍbhyām | viśvasṛḍbhyaḥ |
Genitive | viśvasṛjaḥ | viśvasṛjoḥ | viśvasṛjām |
Locative | viśvasṛji | viśvasṛjoḥ | viśvasṛṭsu |