Declension table of ?viśvasṛj

Deva

NeuterSingularDualPlural
Nominativeviśvasṛk viśvasṛjī viśvasṛñji
Vocativeviśvasṛk viśvasṛjī viśvasṛñji
Accusativeviśvasṛk viśvasṛjī viśvasṛñji
Instrumentalviśvasṛjā viśvasṛgbhyām viśvasṛgbhiḥ
Dativeviśvasṛje viśvasṛgbhyām viśvasṛgbhyaḥ
Ablativeviśvasṛjaḥ viśvasṛgbhyām viśvasṛgbhyaḥ
Genitiveviśvasṛjaḥ viśvasṛjoḥ viśvasṛjām
Locativeviśvasṛji viśvasṛjoḥ viśvasṛkṣu

Compound viśvasṛk -

Adverb -viśvasṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria