Declension table of ?viśvasṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeviśvasṛṣṭiḥ viśvasṛṣṭī viśvasṛṣṭayaḥ
Vocativeviśvasṛṣṭe viśvasṛṣṭī viśvasṛṣṭayaḥ
Accusativeviśvasṛṣṭim viśvasṛṣṭī viśvasṛṣṭīḥ
Instrumentalviśvasṛṣṭyā viśvasṛṣṭibhyām viśvasṛṣṭibhiḥ
Dativeviśvasṛṣṭyai viśvasṛṣṭaye viśvasṛṣṭibhyām viśvasṛṣṭibhyaḥ
Ablativeviśvasṛṣṭyāḥ viśvasṛṣṭeḥ viśvasṛṣṭibhyām viśvasṛṣṭibhyaḥ
Genitiveviśvasṛṣṭyāḥ viśvasṛṣṭeḥ viśvasṛṣṭyoḥ viśvasṛṣṭīnām
Locativeviśvasṛṣṭyām viśvasṛṣṭau viśvasṛṣṭyoḥ viśvasṛṣṭiṣu

Compound viśvasṛṣṭi -

Adverb -viśvasṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria