Declension table of viśvarūpinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvarūpi | viśvarūpiṇī | viśvarūpīṇi |
Vocative | viśvarūpin viśvarūpi | viśvarūpiṇī | viśvarūpīṇi |
Accusative | viśvarūpi | viśvarūpiṇī | viśvarūpīṇi |
Instrumental | viśvarūpiṇā | viśvarūpibhyām | viśvarūpibhiḥ |
Dative | viśvarūpiṇe | viśvarūpibhyām | viśvarūpibhyaḥ |
Ablative | viśvarūpiṇaḥ | viśvarūpibhyām | viśvarūpibhyaḥ |
Genitive | viśvarūpiṇaḥ | viśvarūpiṇoḥ | viśvarūpiṇām |
Locative | viśvarūpiṇi | viśvarūpiṇoḥ | viśvarūpiṣu |